Original

तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुः ।व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः ॥ ४ ॥

Segmented

ताम् वृष्टिम् सहसा राजंस् तरसा धारयन् प्रभुः व्यगाहत रणे पार्थो विनिघ्नन् रथिनाम् वरः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
व्यगाहत विगाह् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s