Original

तत्र युद्धं महद्ध्यासीत्तावकानां विशां पते ।शूरेण बलिना सार्धं पाण्डवेन किरीटिना ॥ ३८ ॥

Segmented

तत्र युद्धम् महत् हि आसीत् तावकानाम् विशाम् पते शूरेण बलिना सार्धम् पाण्डवेन किरीटिना

Analysis

Word Lemma Parse
तत्र तत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तावकानाम् तावक pos=a,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
शूरेण शूर pos=n,g=m,c=3,n=s
बलिना बलिन् pos=a,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s