Original

चतुर्दश सहस्राणि यानि शिष्टानि भारत ।रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः ॥ ३६ ॥

Segmented

चतुर्दश सहस्राणि यानि शिष्टानि भारत रथानाम् अयुतम् च एव त्रि-साहस्राः च दन्तिनः

Analysis

Word Lemma Parse
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
शिष्टानि शिष् pos=va,g=n,c=1,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
त्रि त्रि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
pos=i
दन्तिनः दन्तिन् pos=n,g=m,c=1,n=p