Original

अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे ।व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् ॥ ३५ ॥

Segmented

अयुतम् तत्र योधानाम् हत्वा पाण्डु-सुतः रणे व्यभ्राजत रणे राजन् विधूमो ऽग्निः इव ज्वलन्

Analysis

Word Lemma Parse
अयुतम् अयुत pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
हत्वा हन् pos=vi
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
व्यभ्राजत विभ्राज् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विधूमो विधूम pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part