Original

पश्यतां तत्र वीराणामहन्यत महद्बलम् ।हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे ॥ ३४ ॥

Segmented

पश्यताम् तत्र वीराणाम् अहन्यत महद् बलम् हन्यमानम् अपश्यंः च निश्चेष्टाः स्म पराक्रमे

Analysis

Word Lemma Parse
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
अहन्यत हन् pos=v,p=3,n=s,l=lan
महद् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
हन्यमानम् हन् pos=va,g=n,c=2,n=s,f=part
अपश्यंः पश् pos=v,p=3,n=p,l=lan
pos=i
निश्चेष्टाः निश्चेष्ट pos=a,g=m,c=1,n=p
स्म स्म pos=i
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s