Original

वध्यमाने ततः सैन्ये विपुला भीः समाविशत् ।संशप्तकगणानां च गोपालानां च भारत ।न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत ॥ ३३ ॥

Segmented

वध्यमाने ततः सैन्ये विपुला भीः समाविशत् संशप्तक-गणानाम् च गोपालानाम् च भारत न हि कश्चित् पुमांस् तत्र यो ऽर्जुनम् प्रत्ययुध्यत

Analysis

Word Lemma Parse
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
ततः ततस् pos=i
सैन्ये सैन्य pos=n,g=n,c=7,n=s
विपुला विपुल pos=a,g=f,c=1,n=s
भीः भी pos=n,g=f,c=1,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan
संशप्तक संशप्तक pos=n,comp=y
गणानाम् गण pos=n,g=m,c=6,n=p
pos=i
गोपालानाम् गोपाल pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पुमांस् पुंस् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रत्ययुध्यत प्रतियुध् pos=v,p=3,n=s,l=lan