Original

सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् ।हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः ॥ ३२ ॥

Segmented

सर्व-दिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् हयान् रथांः च समरे शस्त्रैः शत-सहस्रशस्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
दिक्षु दिश् pos=n,g=f,c=7,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
सूदयन्तो सूदय् pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s
द्विपान् द्विप pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
रथांः रथ pos=n,g=m,c=2,n=p
pos=i
समरे समर pos=n,g=n,c=7,n=s
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i