Original

सुशर्मा तु ततो राजन्बाणेनानतपर्वणा ।अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः ।स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥ ३० ॥

Segmented

सुशर्मा तु ततो राजन् बाणेन आनत-पर्वणा अर्जुनम् हृदये विद्ध्वा विव्याध अन्यैः त्रिभिः शरैः स गाढ-विद्धः व्यथितो रथोपस्थ उपाविशत्

Analysis

Word Lemma Parse
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
आनत आनम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
विद्ध्वा व्यध् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
अन्यैः अन्य pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan