Original

संशप्तकास्तु समरे शरवृष्टिं समन्ततः ।अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ॥ ३ ॥

Segmented

संशप्तकास् तु समरे शर-वृष्टिम् समन्ततः अपातयन् पार्थ-मूर्ध्नि जय-गृद्धाः प्रमन्यवः

Analysis

Word Lemma Parse
संशप्तकास् संशप्तक pos=n,g=m,c=1,n=p
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
समन्ततः समन्ततः pos=i
अपातयन् पातय् pos=v,p=3,n=p,l=lan
पार्थ पार्थ pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
जय जय pos=n,comp=y
गृद्धाः गृध् pos=va,g=m,c=1,n=p,f=part
प्रमन्यवः प्रमन्यु pos=a,g=m,c=1,n=p