Original

तां महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिः ।व्यवातिष्ठत्ततो योधान्वासविः परवीरहा ॥ २९ ॥

Segmented

ताम् महा-अस्त्र-मयीम् वृष्टिम् संछिद्य शर-वृष्टिभिः व्यवातिष्ठत् ततो योधान् वासविः पर-वीर-हा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
संछिद्य संछिद् pos=vi
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
व्यवातिष्ठत् व्यवस्था pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
योधान् योध pos=n,g=m,c=2,n=p
वासविः वासवि pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s