Original

विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति ।ससृजुर्बाणसंघांश्च शस्त्रसंघांश्च मारिष ॥ २८ ॥

Segmented

विप्रमुक्तास् तु ते योधाः फल्गुनस्य रथम् प्रति ससृजुः बाण-सङ्घान् च शस्त्र-सङ्घान् च मारिष

Analysis

Word Lemma Parse
विप्रमुक्तास् विप्रमुच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
ससृजुः सृज् pos=v,p=3,n=p,l=lit
बाण बाण pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
शस्त्र शस्त्र pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s