Original

बभौ बलं तद्विमुक्तं पदबन्धाद्विशां पते ।मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ॥ २७ ॥

Segmented

बभौ बलम् तद् विमुक्तम् पद-बन्धात् विशाम् पते मेघ-वृन्दात् यथा मुक्तो भास्करस् तापयन् प्रजाः

Analysis

Word Lemma Parse
बभौ भा pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विमुक्तम् विमुच् pos=va,g=n,c=1,n=s,f=part
पद पद pos=n,comp=y
बन्धात् बन्ध pos=n,g=m,c=5,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
मेघ मेघ pos=n,comp=y
वृन्दात् वृन्द pos=n,g=n,c=5,n=s
यथा यथा pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
भास्करस् भास्कर pos=n,g=m,c=1,n=s
तापयन् तापय् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p