Original

ततः सुपर्णाः संपेतुर्भक्षयन्तो भुजंगमान् ।ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप ॥ २६ ॥

Segmented

ततः सुपर्णाः संपेतुः भक्षयन्तो भुजंगमान् ते वै विदुद्रुवुः नागा दृष्ट्वा तान् खचरान् नृप

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुपर्णाः सुपर्ण pos=n,g=m,c=1,n=p
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
भक्षयन्तो भक्षय् pos=va,g=m,c=1,n=p,f=part
भुजंगमान् भुजंगम pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
विदुद्रुवुः विद्रु pos=v,p=3,n=p,l=lit
नागा नाग pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
खचरान् खचर pos=n,g=m,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s