Original

ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् ।आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ॥ २४ ॥

Segmented

ते वध्यमानाः समरे मुमुचुस् तम् रथ-उत्तमम् आयुधानि च सर्वाणि विस्रष्टुम् उपचक्रमुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=m,c=7,n=s
मुमुचुस् मुच् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
आयुधानि आयुध pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
विस्रष्टुम् विसृज् pos=vi
उपचक्रमुः उपक्रम् pos=v,p=3,n=p,l=lit