Original

पदबन्धं ततश्चक्रे पाण्डवः परवीरहा ।नागमस्त्रं महाराज संप्रोदीर्य मुहुर्मुहुः ॥ २१ ॥

Segmented

पद-बन्धम् ततः चक्रे पाण्डवः पर-वीर-हा नागम् अस्त्रम् महा-राज संप्रोदीर्य मुहुः मुहुः

Analysis

Word Lemma Parse
पद पद pos=n,comp=y
बन्धम् बन्ध pos=n,g=m,c=2,n=s
ततः ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
नागम् नाग pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संप्रोदीर्य संप्रोदीरय् pos=vi
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i