Original

तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी ।संचचाल महाराज वित्रस्ता चाभवद्भृशम् ॥ २० ॥

Segmented

तम् तु शङ्ख-स्वनम् श्रुत्वा संशप्तक-वरूथिनी संचचाल महा-राज वित्रस्ता च अभवत् भृशम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
शङ्ख शङ्ख pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
संशप्तक संशप्तक pos=n,comp=y
वरूथिनी वरूथिनी pos=n,g=f,c=1,n=s
संचचाल संचल् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वित्रस्ता वित्रस् pos=va,g=f,c=1,n=s,f=part
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i