Original

संशप्तकानां कदनमकरोद्यत्र पाण्डवः ।कोसलानां तथा राजन्नारायणबलस्य च ॥ २ ॥

Segmented

संशप्तकानाम् कदनम् अकरोद् यत्र पाण्डवः कोसलानाम् तथा राजन् नारायण-बलस्य च

Analysis

Word Lemma Parse
संशप्तकानाम् संशप्तक pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कोसलानाम् कोसल pos=n,g=m,c=6,n=p
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नारायण नारायण pos=n,comp=y
बलस्य बल pos=n,g=n,c=6,n=s
pos=i