Original

इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत् ।पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी ॥ १९ ॥

Segmented

इत्य् एवम् उक्त्वा बीभत्सुः देवदत्तम् अथ अधमत् पाञ्चजन्यम् च कृष्णो ऽपि पूरयन्न् इव रोदसी

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
अथ अथ pos=i
अधमत् धम् pos=v,p=3,n=s,l=lan
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पूरयन्न् पूरय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
रोदसी रोदस् pos=n,g=n,c=2,n=d