Original

पश्य कृष्ण महाबाहो संशप्तकगणान्मया ।कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः ॥ १७ ॥

Segmented

पश्य कृष्ण महा-बाहो संशप्तक-गणात् मया कुर्वाणान् दारुणम् कर्म वध्यमानान् सहस्रशः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
संशप्तक संशप्तक pos=n,comp=y
गणात् गण pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
कुर्वाणान् कृ pos=va,g=m,c=2,n=p,f=part
दारुणम् दारुण pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
वध्यमानान् वध् pos=va,g=m,c=2,n=p,f=part
सहस्रशः सहस्रशस् pos=i