Original

आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिः ।च्यावयामास समरे केशवं चेदमब्रवीत् ॥ १६ ॥

Segmented

आसन्नांः च ततो योधाञ् शरैः आसन्न-योधिन् च्यावयामास समरे केशवम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
आसन्नांः आसद् pos=va,g=m,c=2,n=p,f=part
pos=i
ततो ततस् pos=i
योधाञ् योध pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
आसन्न आसद् pos=va,comp=y,f=part
योधिन् योधिन् pos=a,g=m,c=3,n=p
च्यावयामास च्यावय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan