Original

ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः ।निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् ।रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत् ॥ १५ ॥

Segmented

ततः क्रुद्धो रणे पार्थः संवृतस् तैः महा-रथैः निगृहीतम् रथम् दृष्ट्वा केशवम् च अपि अभिद्रुतम् रथ-आरूढान् च सु बहून् पदातींः च अपि अपातयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
संवृतस् संवृ pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
निगृहीतम् निग्रह् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
केशवम् केशव pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अभिद्रुतम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
आरूढान् आरुह् pos=va,g=m,c=2,n=p,f=part
pos=i
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
पदातींः पदाति pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan