Original

केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनि ।पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः ॥ १४ ॥

Segmented

केशवस् तु तदा बाहू विधुन्वन् रण-मूर्ध्नि पातयामास तान् सर्वान् दुष्ट-हस्ती इव हस्तिनः

Analysis

Word Lemma Parse
केशवस् केशव pos=n,g=m,c=1,n=s
तु तु pos=i
तदा तदा pos=i
बाहू बाहु pos=n,g=m,c=2,n=d
विधुन्वन् विधू pos=va,g=m,c=1,n=s,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
दुष्ट दुष् pos=va,comp=y,f=part
हस्ती हस्तिन् pos=n,g=m,c=1,n=s
इव इव pos=i
हस्तिनः हस्तिन् pos=n,g=m,c=2,n=p