Original

अपरे जगृहुश्चैव केशवस्य महाभुजौ ।पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा ॥ १३ ॥

Segmented

अपरे जगृहुः च एव केशवस्य महा-भुजौ पार्थम् अन्ये महा-राज रथ-स्थम् जगृहुः मुदा

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
केशवस्य केशव pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
भुजौ भुज pos=n,g=m,c=2,n=d
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s