Original

ते हयान्रथचक्रे च रथेषाश्चापि भारत ।निगृह्य बलवत्तूर्णं सिंहनादमथानदन् ॥ १२ ॥

Segmented

ते हयान् रथ-चक्रे च रथ-ईषाः च अपि भारत निगृह्य बलवत् तूर्णम् सिंहनादम् अथ अनदन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हयान् हय pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
चक्रे चक्र pos=n,g=n,c=7,n=s
pos=i
रथ रथ pos=n,comp=y
ईषाः ईषा pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
निगृह्य निग्रह् pos=vi
बलवत् बलवत् pos=a,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदन् नद् pos=v,p=3,n=p,l=lan