Original

प्रतिलभ्य ततः संज्ञां योधास्ते कुरुसत्तम ।अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव ।परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् ॥ ११ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् योधास् ते कुरुसत्तम अर्जुनम् सिषिचुः बाणैः पर्वतम् जलदा इव परिवव्रुस् तदा सर्वे पाण्डवस्य महा-रथम्

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
योधास् योध pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कुरुसत्तम कुरुसत्तम pos=n,g=m,c=8,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सिषिचुः सिच् pos=v,p=3,n=p,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
जलदा जलद pos=n,g=m,c=1,n=p
इव इव pos=i
परिवव्रुस् परिवृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s