Original

ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप ।नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् ॥ १० ॥

Segmented

ततः सा शुशुभे सेना निश्चेष्टा अवस्थिता नृप नाना पुष्प-समाकीर्णम् यथा चैत्ररथम् वनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
सेना सेना pos=n,g=f,c=1,n=s
निश्चेष्टा निश्चेष्ट pos=a,g=f,c=1,n=s
अवस्थिता अवस्था pos=va,g=f,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
नाना नाना pos=i
पुष्प पुष्प pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
चैत्ररथम् चैत्ररथ pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s