Original

यथा वा वाससी शुक्ले महारजनरञ्जिते ।बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुंधरा ।मांसशोणितचित्रेव शातकौम्भमयीव च ॥ ९ ॥

Segmented

यथा वा वाससी शुक्ले महारजन-रञ्जिते बिभृयाद् युवतिः श्यामा तद्वद् आसीद् वसुंधरा मांस-शोणित-चित्रा इव शातकौम्भ-मयी इव च

Analysis

Word Lemma Parse
यथा यथा pos=i
वा वा pos=i
वाससी वासस् pos=n,g=n,c=2,n=d
शुक्ले शुक्ल pos=a,g=n,c=2,n=d
महारजन महारजन pos=n,comp=y
रञ्जिते रञ्जय् pos=va,g=n,c=2,n=d,f=part
बिभृयाद् भृ pos=v,p=3,n=s,l=vidhilin
युवतिः युवति pos=n,g=f,c=1,n=s
श्यामा श्याम pos=a,g=f,c=1,n=s
तद्वद् तद्वत् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
चित्रा चित्र pos=a,g=f,c=1,n=s
इव इव pos=i
शातकौम्भ शातकौम्भ pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
इव इव pos=i
pos=i