Original

पततां तत्र शूराणां क्रोशतां च परस्परम् ।घोरमायोधनं जज्ञे पशूनां वैशसं यथा ॥ ७ ॥

Segmented

पतताम् तत्र शूराणाम् क्रोशताम् च परस्परम् घोरम् आयोधनम् जज्ञे पशूनाम् वैशसम् यथा

Analysis

Word Lemma Parse
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
पशूनाम् पशु pos=n,g=m,c=6,n=p
वैशसम् वैशस pos=n,g=n,c=1,n=s
यथा यथा pos=i