Original

पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च ।नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ॥ ६ ॥

Segmented

पत्तयो रथ-मातंगान् रथा हस्ति-अश्वम् एव च नागाः च समरे त्र्यङ्गम् ममृदुः शीघ्र-गाः नृप

Analysis

Word Lemma Parse
पत्तयो पत्ति pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
मातंगान् मातंग pos=n,g=m,c=2,n=p
रथा रथ pos=n,g=m,c=1,n=p
हस्ति हस्तिन् pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
समरे समर pos=n,g=n,c=7,n=s
त्र्यङ्गम् त्र्यङ्ग pos=n,g=n,c=2,n=s
ममृदुः मृद् pos=v,p=3,n=p,l=lit
शीघ्र शीघ्र pos=a,comp=y
गाः pos=a,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s