Original

वर्तमाने तदा युद्धे घोररूपे सुदारुणे ।व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ॥ ४० ॥

Segmented

वर्तमाने तदा युद्धे घोर-रूपे सु दारुणे व्यषीदत् कौरवी सेना भिन्ना नौः इव सागरे

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
तदा तदा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
घोर घोर pos=a,comp=y
रूपे रूप pos=n,g=n,c=7,n=s
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
व्यषीदत् विषद् pos=v,p=3,n=s,l=lan
कौरवी कौरव pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
भिन्ना भिद् pos=va,g=f,c=1,n=s,f=part
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
सागरे सागर pos=n,g=m,c=7,n=s