Original

श्रावयन्तो हि बहवस्तत्र योधा विशां पते ।अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः ॥ ३९ ॥

Segmented

श्रावयन्तो हि बहवस् तत्र योधा विशाम् पते अन्योन्यम् अवमृद्नन्तः शक्ति-तोमर-पट्टिशैः

Analysis

Word Lemma Parse
श्रावयन्तो श्रावय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
बहवस् बहु pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
योधा योध pos=n,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अवमृद्नन्तः अवमृद् pos=va,g=m,c=1,n=p,f=part
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p