Original

अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत ।पितृनामानि च रणे गोत्रनामानि चाभितः ॥ ३८ ॥

Segmented

अन्योन्यम् श्रावयन्ति स्म नाम-गोत्रा भारत पितृ-नामानि च रणे गोत्र-नामानि च अभितस्

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
श्रावयन्ति श्रावय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
नाम नामन् pos=n,comp=y
गोत्रा गोत्र pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
पितृ पितृ pos=n,comp=y
नामानि नामन् pos=n,g=n,c=2,n=p
pos=i
रणे रण pos=n,g=m,c=7,n=s
गोत्र गोत्र pos=n,comp=y
नामानि नामन् pos=n,g=n,c=2,n=p
pos=i
अभितस् अभितस् pos=i