Original

शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् ।योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ॥ ३६ ॥

Segmented

शूरास् तु समरे राजन् भयम् त्यक्त्वा सु दुस्त्यजम् योध-व्रत-समाख्याताः चक्रुः कर्माण्य् अभीत-वत्

Analysis

Word Lemma Parse
शूरास् शूर pos=n,g=m,c=1,n=p
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भयम् भय pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
सु सु pos=i
दुस्त्यजम् दुस्त्यज pos=a,g=n,c=2,n=s
योध योध pos=n,comp=y
व्रत व्रत pos=n,comp=y
समाख्याताः समाख्या pos=va,g=m,c=1,n=p,f=part
चक्रुः कृ pos=v,p=3,n=p,l=lit
कर्माण्य् कर्मन् pos=n,g=n,c=2,n=p
अभीत अभीत pos=a,comp=y
वत् वत् pos=i