Original

पीत्वा च शोणितं तत्र वसां पीत्वा च भारत ।मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि ।धावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा ॥ ३५ ॥

Segmented

पीत्वा च शोणितम् तत्र वसाम् पीत्वा च भारत मेदः-मज्जा-वसा-तृप्ताः तृप्ता मांसस्य च एव हि धावमानाः च दृश्यन्ते काक-गृध्र-बलाः तथा

Analysis

Word Lemma Parse
पीत्वा पा pos=vi
pos=i
शोणितम् शोणित pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
वसाम् वसा pos=n,g=f,c=2,n=s
पीत्वा पा pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s
मेदः मेदस् pos=n,comp=y
मज्जा मज्जा pos=n,comp=y
वसा वसा pos=n,comp=y
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
तृप्ता तृप् pos=va,g=m,c=1,n=p,f=part
मांसस्य मांस pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
हि हि pos=i
धावमानाः धाव् pos=va,g=m,c=1,n=p,f=part
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
काक काक pos=n,comp=y
गृध्र गृध्र pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
तथा तथा pos=i