Original

उत्थितान्यगणेयानि कबन्धानि समन्ततः ।नृत्यन्ति वै भूतगणाः संतृप्ता मांसशोणितैः ॥ ३४ ॥

Segmented

उत्थितान्य् अगणेयानि कबन्धानि समन्ततः नृत्यन्ति वै भूत-गणाः संतृप्ता मांस-शोणितैः

Analysis

Word Lemma Parse
उत्थितान्य् उत्था pos=va,g=n,c=1,n=p,f=part
अगणेयानि अगणेय pos=a,g=n,c=1,n=p
कबन्धानि कबन्ध pos=n,g=n,c=1,n=p
समन्ततः समन्ततः pos=i
नृत्यन्ति नृत् pos=v,p=3,n=p,l=lat
वै वै pos=i
भूत भूत pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
संतृप्ता संतृप् pos=va,g=m,c=1,n=p,f=part
मांस मांस pos=n,comp=y
शोणितैः शोणित pos=n,g=n,c=3,n=p