Original

ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम् ।अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम् ॥ ३२ ॥

Segmented

ता नद्यो घोर-रूपाः च नयन्त्यो यम-सादनम् अवगाढा मज्जयन्त्यः क्षत्रस्य अजनयन् भयम्

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=1,n=p
नद्यो नदी pos=n,g=f,c=1,n=p
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
pos=i
नयन्त्यो नी pos=va,g=f,c=1,n=p,f=part
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
अवगाढा अवगाढ pos=a,g=f,c=1,n=p
मज्जयन्त्यः मज्जय् pos=va,g=f,c=1,n=p,f=part
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
अजनयन् जनय् pos=v,p=3,n=p,l=lan
भयम् भय pos=n,g=n,c=2,n=s