Original

मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः ।नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः ॥ ३१ ॥

Segmented

मांस-कर्दम-पङ्क च शोणित-ओघ सु दारुणाः नदीः प्रवर्तयामासुः यम-राष्ट्र-विवर्धनाः

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
कर्दम कर्दम pos=n,comp=y
पङ्क पङ्क pos=n,g=f,c=1,n=p
pos=i
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,g=f,c=1,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=f,c=1,n=p
नदीः नदी pos=n,g=f,c=2,n=p
प्रवर्तयामासुः प्रवर्तय् pos=v,p=3,n=p,l=lit
यम यम pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
विवर्धनाः विवर्धन pos=a,g=f,c=2,n=p