Original

तथा तदभवद्युद्धं घोररूपं भयानकम् ।शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ॥ २९ ॥

Segmented

तथा तद् अभवद् युद्धम् घोर-रूपम् भयानकम् शोणित-उद महा-नद्यः प्रसस्रुस् तत्र च असकृत्

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
भयानकम् भयानक pos=a,g=n,c=1,n=s
शोणित शोणित pos=n,comp=y
उद उद pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
नद्यः नदी pos=n,g=f,c=1,n=p
प्रसस्रुस् प्रसृ pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
pos=i
असकृत् असकृत् pos=i