Original

भौमेन रजसा कीर्णे शस्त्रसंपातसंकुले ।नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते ॥ २८ ॥

Segmented

भौमेन रजसा कीर्णे शस्त्र-सम्पात-संकुले न एव स्वे न परे राजन् व्यज्ञायन्त तमः-वृते

Analysis

Word Lemma Parse
भौमेन भौम pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
कीर्णे कृ pos=va,g=n,c=7,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
सम्पात सम्पात pos=n,comp=y
संकुले संकुल pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
स्वे स्व pos=a,g=m,c=1,n=p
pos=i
परे पर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
व्यज्ञायन्त विज्ञा pos=v,p=3,n=p,l=lan
तमः तमस् pos=n,comp=y
वृते वृ pos=va,g=n,c=7,n=s,f=part