Original

वर्तमाने तथा घोरे संकुले सर्वतोदिशम् ।अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ॥ २७ ॥

Segmented

वर्तमाने तथा घोरे संकुले सर्वतोदिशम् अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम्

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
घोरे घोर pos=a,g=n,c=7,n=s
संकुले संकुल pos=n,g=n,c=7,n=s
सर्वतोदिशम् सर्वतोदिशम् pos=i
अविज्ञाताः अविज्ञात pos=a,g=m,c=1,n=p
स्म स्म pos=i
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
विनिघ्नन्तः विनिहन् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s