Original

ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते ।लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ॥ २६ ॥

Segmented

ते भुजा भोगि-भोग-आभाः चन्दन-अक्ताः विशाम् पते लोहित-आर्द्राः भृशम् रेजुस् तपनीय-ध्वजाः इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भुजा भुज pos=n,g=m,c=1,n=p
भोगि भोगिन् pos=n,comp=y
भोग भोग pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
चन्दन चन्दन pos=n,comp=y
अक्ताः अञ्ज् pos=va,g=m,c=1,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
लोहित लोहित pos=n,comp=y
आर्द्राः आर्द्र pos=a,g=m,c=1,n=p
भृशम् भृशम् pos=i
रेजुस् राज् pos=v,p=3,n=p,l=lit
तपनीय तपनीय pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
इव इव pos=i