Original

निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः ।वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः ॥ २५ ॥

Segmented

निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः वेगांः च अन्ये रणे चक्रुः स्फुरन्त इव पन्नगाः

Analysis

Word Lemma Parse
निपतन्ति निपत् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
स्फुरन्ति स्फुर् pos=v,p=3,n=p,l=lat
pos=i
सहस्रशः सहस्रशस् pos=i
वेगांः वेग pos=n,g=m,c=2,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
स्फुरन्त स्फुर् pos=v,p=3,n=p,l=lat
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p