Original

तेषां छिन्ना महाराज भुजाः कनकभूषणाः ।उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च ॥ २४ ॥

Segmented

तेषाम् छिन्ना महा-राज भुजाः कनक-भूषणाः उद्वेष्टन्ते विवेष्टन्ते पतन्ते च उत्पतन्ति च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
छिन्ना छिद् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भुजाः भुज pos=n,g=m,c=1,n=p
कनक कनक pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
उद्वेष्टन्ते उद्वेष्ट् pos=v,p=3,n=p,l=lat
विवेष्टन्ते विवेष्ट् pos=v,p=3,n=p,l=lat
पतन्ते पत् pos=v,p=3,n=p,l=lat
pos=i
उत्पतन्ति उत्पत् pos=v,p=3,n=p,l=lat
pos=i