Original

धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत ।गोत्रनामानि ख्यातानि शशंसुरितरेतरम् ॥ २३ ॥

Segmented

धावमानान् परांः च एव दृष्ट्वा अन्ये तत्र भारत गोत्र-नामानि ख्यातानि शशंसुः इतरेतरम्

Analysis

Word Lemma Parse
धावमानान् धाव् pos=va,g=m,c=2,n=p,f=part
परांः पर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
दृष्ट्वा दृश् pos=vi
अन्ये अन्य pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
गोत्र गोत्र pos=n,comp=y
नामानि नामन् pos=n,g=n,c=2,n=p
ख्यातानि ख्या pos=va,g=n,c=2,n=p,f=part
शशंसुः शंस् pos=v,p=3,n=p,l=lit
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s