Original

नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष ।दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ॥ २२ ॥

Segmented

नरास् तु निहता भूमौ कूजन्तस् तत्र मारिष दृष्ट्वा च बान्धवान् अन्ये पितॄन् अन्ये पितामहान्

Analysis

Word Lemma Parse
नरास् नर pos=n,g=m,c=1,n=p
तु तु pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
कूजन्तस् कूज् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पितामहान् पितामह pos=n,g=m,c=2,n=p