Original

अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले ।भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ॥ २१ ॥

Segmented

अपरे कृष्यमाणाः च विवेष्टन्तो मही-तले भावान् बहुविधांः चक्रुस् ताडिताः शर-तोमरैः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
कृष्यमाणाः कृष् pos=va,g=m,c=1,n=p,f=part
pos=i
विवेष्टन्तो विवेष्ट् pos=va,g=m,c=1,n=p,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
भावान् भाव pos=n,g=m,c=2,n=p
बहुविधांः बहुविध pos=a,g=m,c=2,n=p
चक्रुस् कृ pos=v,p=3,n=p,l=lit
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p