Original

हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः ।निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ॥ २० ॥

Segmented

हयाः च निहता बाणैः स्वर्ण-भाण्ड-परिच्छदाः निषेदुः च एव मम्लुः च बभ्रमुः च दिशो दश

Analysis

Word Lemma Parse
हयाः हय pos=n,g=m,c=1,n=p
pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
स्वर्ण स्वर्ण pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p
निषेदुः निषद् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
मम्लुः म्ला pos=v,p=3,n=p,l=lit
pos=i
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p