Original

रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः ।गजौघाश्च महाराज संसक्ताः स्म परस्परम् ॥ २ ॥

Segmented

रथ-ओघाः च हय-ओघाः च नर-ओघाः च समन्ततः गज-ओघाः च महा-राज संसक्ताः स्म परस्परम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
हय हय pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
समन्ततः समन्ततः pos=i
गज गज pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संसक्ताः संसञ्ज् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s