Original

निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् ।मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा ॥ १९ ॥

Segmented

निषेदुः सिंह-वत् च अन्ये नदन्तो भैरवान् रवान् मम्लुः च बहवो राजंः चुकूजुः च अपरे तथा

Analysis

Word Lemma Parse
निषेदुः निषद् pos=v,p=3,n=p,l=lit
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p
मम्लुः म्ला pos=v,p=3,n=p,l=lit
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राजंः राजन् pos=n,g=m,c=8,n=s
चुकूजुः कूज् pos=v,p=3,n=p,l=lit
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
तथा तथा pos=i