Original

अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः ।प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ॥ १८ ॥

Segmented

अपरे प्राद्रवन् नागाः शल्य-आर्ताः व्रण-पीडिताः प्रतिमानैः च कुम्भैः च पेतुः उर्व्याम् महा-आहवे

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
नागाः नाग pos=n,g=m,c=1,n=p
शल्य शल्य pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
व्रण व्रण pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
प्रतिमानैः प्रतिमान pos=n,g=n,c=3,n=p
pos=i
कुम्भैः कुम्भ pos=n,g=m,c=3,n=p
pos=i
पेतुः पत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s